पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३३२

पुटमेतत् सुपुष्टितम्
११४०
[आग्रहायणीकर्म]
भट्टगोपीनाथदीक्षितविरचिता--

अथैकादशं प्रकरणम् ।

अथाऽऽग्रहायणीकर्म ।

 कर्ता मार्गशीर्ष्यां पौर्णमास्यां देशकालौ संकीर्त्य नित्यविधिरूपमाग्रहायणाख्यं कर्म करिष्य इति संकल्प्य गणपतिं संपूज्य प्रथमप्रयोगश्चेत्प्रातः स्वस्तिवाचनं[१] मातृकापूजनं नान्दीश्राद्धं च विदध्यात् । बहिर्भूतं वा गणपतिपूजनस्वस्तिवाचनादि । अस्मिन्पक्षे रात्रावेव मुख्यः संकल्पः । ततो रात्रौ होमान्तेऽग्निमुपसमाधाय स्थालीपाकं कुर्यात् । स यथा--समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वाऽऽग्रहाय[२]णस्थालीपाकहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधानहोमे--जातवेदसं पाय[३]साहुत्या[४] रात्रिं द्वाभ्यां पायसाहुतिभ्यां यक्ष्ये, पौर्णमासीं पाय[५]साहुत्या यक्ष्ये, अग्निं ज्योतिष्मन्तं हुतशे[६]षाहुत्या यक्ष्ये । प्रायश्चित्तहोमे--अग्निं[७] तिसृभिरित्यादि । पात्रासादनकाले स्रुवं दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रं चरुस्थालीं[८] शूर्पं कृष्णाजिनमुलूखलं मुसलमुपवेषं[९] मेक्षणमिध्मं बर्हिः संमार्गदर्भा[१०]नवज्वलनदर्भानाज्यं तृणमिति पात्राण्यासा[११]दयति ।

 अत्र तृणं द्वंद्वतासिद्ध्यर्थमेव ।

 ततो ब्रह्मोपवेशनादि, स्थालीपाकविधिना चरुश्रपणं कृत्वा स्रुवदर्व्यौ संमृज्याऽऽज्यं संस्कृत्य चर्वभिघारणादि व्याहृतिहोमान्तं कृत्वा सर्वानमात्यान्संनिधावुपवेश्यावदानधर्मेण जुहोति--

"इडायै सृप्तं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व ।
ये ग्राम्याः पशवो विश्वरूपास्तेषा सप्तानामिह रन्तिरस्तु पुष्टिः स्वाहा"

 जातवेदस इदं० ।

"यां जनाः प्रतिनन्दन्ति रात्रिं धेनुमिवाऽऽयतीम् ।
संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली स्वाहा" रात्र्या इदं० ।
"शिवा पशुभ्यो दारेभ्यः शिवा नक्तं शिवा दिवा ।
संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली स्वाहा" रात्र्या इदं० ।


  1. च. नं ना ।
  2. क. च. यणीस्था ।
  3. ङ. यप्तेन रात्रिं द्विवारं पायसेन यक्ष्ये ।
  4. च. स्या यक्ष्ये द्वा ।
  5. ङ. यसेन य ।
  6. ङ. शेषेण य ।
  7. ङ. र्मि द्विरित्या ।
  8. ङ. ली मेक्षणं शू ।
  9. ङ. षं समा ।
  10. ङ. र्भानिध्मं बर्हिरवज्व ।
  11. ङ. साद्य ग्र ।