पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३६

पुटमेतत् सुपुष्टितम्
८४६
[जननादिषु कर्तव्यम्]
भट्टगोपीनाथदीक्षितविरचिता--

प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा ।
त्रिष्वाशौचं न कुर्वीत सूतके पुत्रजन्मनि ॥
दद्यात्तु प्रथमे हेम षष्ठे वा सप्तमेऽपि वा ।
बलिदानं तु दशमे ह्यन्नदानं प्रशस्यते" इति ॥

 बलिदानशब्दस्य षष्ठसप्तमपदयोरन्वयः । तुशब्दो दशमपदोत्तरमन्वेति । अयमाशौचाभावो दानविषय एव न संध्यादिविषयः । अन्नदानं सगोत्राणाम् । अन्येषामाशौचान्नस्याप्रतिग्राह्यत्वात् । सप्तमेऽपि वेत्यत्रत्यापि वाशब्दात्पञ्चमस्यापि ग्रहणं शिष्टसमाचारात् । सूतिकाया आवासो गृहं तदेवाऽऽलयो गृहं यासां ताः । सूतिकागृह एव जन्मदानां देवतानां पूजनं कर्तव्यमिति तात्पर्यार्थः । पुत्रजन्मनि पुत्रजन्मनिमित्तम् । पुत्रजन्मनीत्यत्र पुत्रशब्देन पुत्र्यपि गृह्यते । तथा च कन्याजन्मन्यपि जन्मदानां देवतानां पूजनं कर्तव्यमिति सिध्यति । अत एव श्रीधरीये--

"विशेषात्कन्यकायाश्च कर्तव्यं मङ्गलं न वा"

 इति विशेषात्कन्यकाया मङ्गलं न वा कर्तव्यमिति विकल्प उक्तः । एतेन पुत्रजन्मनि विशेषान्मङ्गलमावश्यकमिति सिध्यति । मङ्गलं जन्मोत्सवजन्मदापूजनादि ।

 बालतन्त्रे--

"उत्पन्नस्य तु बालस्य षष्ठे वा पञ्चमे दिने ।
विघ्नेशो जन्मदा षष्ठीदेवी जीवन्तिका तथा ॥
प्रदोषे पूजनीयाश्च गन्धपुष्पादिदानतः ।
फेणिकापूरिकाश्चैव(भिश्च) कृशरान्नैस्तथैव च ॥
प्रणवादिव्याहृतिभिर्नमोन्तैः पूजनं पृथक् ।
पित्रोर्बालस्य रक्षा स्यादन्येषां च न संशयः ॥
अपूजिताश्च या देव्यः पीडयेयुः कुमारकम् ।
कुङ्कुमेनाथ गन्धेन कुड्यसंस्थाः प्रकल्पयेत् ॥
पीठे वाऽक्षतपुञ्जादौ पुरुषाः शस्त्रपाणयः ।
स्त्रियश्च गानं कुर्वत्यो जागृयुस्तां निशां पराम् ॥
गृहं धूपाग्निदीपैश्च संयुतं कारयेत्ततः ।
सूतिकाया गृहे शस्त्रं स्थापयेन्मु[१]शलं तथा ॥
सर्षपान्सर्वतो दद्याद्बलिर्देयश्च पुष्कलः ।


  1. च. न्मुसलं