पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/४५

पुटमेतत् सुपुष्टितम्
[नामकरणम्]
८५५
संस्काररत्नमाला ।

 त्यर्थः । एतस्य विनियोगो हौत्र एव । इतरयोस्त्वत्रान्यत्र चेति ज्ञेयम् । व्यावहारिकनाम्नि विशेष उक्तः शङ्खलिखिताभ्याम्--

"घोषवदाद्यन्तरन्तस्थं पुंसामिकारान्तं स्त्रीणामेवं
कृते नाम्नि शुचि तत्कुलं भवति" इति ।

 पतञ्जलिः--

"अवृद्धं त्रिपुरुषानूकमनरिप्रतिष्ठितं
कृतं कुर्यान्न तद्धितम्" इति ।

 यत्राऽऽद्यस्याचो वृद्धिस्तद्वृद्धमिति पाणिनिपरिभाषितं वृद्धं तद्भिन्नमवृद्धम् । नामकर्तुस्त्रिपुरुषान्पितामहादीननु कायत्यभिधत्त इति त्रिपुरुषानूकम् । पितामहादित्रितयान्यतमं नाम कार्यमित्यर्थः । कृतं कृदन्तम् । तद्धितं तद्धितान्तम् ।

 यत्तु प्रयोगपारिजाते कपिलसंहितावचनम्--

"एकादशेऽह्नि विधिवन्नाम कुर्यात्कुलोचितम् ।
देवतानां विशेषेण पित्रोर्वा नाम शस्यते ॥
नैव कार्यं नृपादीनां नाम जीवनहेतुतः ।
पूर्वः परस्य वर्णस्य हीनस्यापि न धारयेत्" ॥

 इति, तदपि नामकर्तुः पित्रोर्नामेत्येवं व्याख्येयं पातञ्जलेनाविरोधाय । अतश्च पित्रादिः कर्ता स्वनामैव करोतीति केषांचिदनाचार एव ।

 वसिष्ठः--

"तद्द्व्यक्षरं वा चतुरक्षरं वा विवर्जयेदन्त्यलकाररेफम् ।
तन्मासनामादिकमेव चिन्त्यं स्फुटं वदेद्दक्षिणकर्णरन्ध्रे" इति ॥

 बालस्येति शेषः ।

 व्यावहारिकं नाम प्रकृत्य यमः--

"शर्म देवश्च विप्रस्य वर्म राजा च भूभुजः ।
गुप्तो दत्तश्च वैश्यस्य दासः शूद्रस्य कारयेत्" इति ॥

 भूतिर्गुप्तश्च वैश्यस्येत्यपि पाठः ।

 बौधायनोऽपि--

"शर्मान्तं ब्राह्मणस्य वर्मान्तं क्षत्रियस्य
गुप्तान्तं वैश्यस्य दासान्तं शूद्रस्य" इति ।

 ( [१]वासिष्ठसूत्रेऽपि-–'शर्मान्तं ब्राह्मणस्य येन व्यवह्रियते' इति । अनेन नक्षत्रादिनाम्नां शर्मान्तता व्यावर्त्यते । )


  1. धनुश्चिह्नान्तर्गतं क. पुस्तक एव ।