पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/७६

पुटमेतत् सुपुष्टितम्
८८४
[आयुर्वर्धापनप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

"मृत्युंजय महादेव पूजितोऽस्मिन्दिने मया ।
शरणं त्वां प्रपन्नोऽस्मि दीर्घमायुः प्रयच्छ मे" इति मृत्युंजयस्य ।
"अस्मिन्दिने पूजिताऽसि जन्मनक्षत्रदेवते ।
प्रपन्नः शरणं त्वाऽहं दीर्घमायुः प्रयच्छ मे" ॥

इति जन्मनक्षत्रदेवतायाः ।

जन्मनक्षत्रदेवतानां बहुत्वे तु--

"अस्मिन्दिने पूजिताः स्थ जन्मनक्षत्रदेवताः ।
प्रपन्नः शरणं वोऽहं दीर्घमायुः प्रयच्छत" इत्यूहः ।
"कुलरक्षणकर्तृत्वाद्विश्रुता कुलदेवता ।
अस्मिन्दिने पूजिता त्वं दीर्घायुष्यं प्रयच्छ मे" इति कुलदेवतायाः ।
"भो जन्मप्रद नक्षत्र अस्मिञ्जन्मदिने मया ।
भक्त्या संपूजितमसि दीघमायुः प्रयच्छ मे" इति जन्मनक्षत्रस्य ।
"वित्ताधिप कुबेर त्वं यक्षाधिप महामते ।
मह्यं प्रयच्छ दीर्घायुर्धनं धान्यं च वर्धय" इति वित्तपस्य ।
"अस्मिञ्जन्मदिने देव पूजितोऽसि प्रजापते ।
दीर्घमायुः प्रयच्छ त्वं पुत्रान्पौत्रांश्च देहि मे" इति प्रजापतेः ।
"अस्मिन्दिने मया भक्त्या भानो त्वं पूजितो ह्यसि ।
दीर्घमायुः प्रयच्छ त्वं मां च तेजस्विनं कुरु" इति भानोः ।
"त्वं पूजितोऽसि विघ्नेश दीर्घमायुः प्रयच्छ मे ।
अविघ्नेन तु कार्याणि सिद्धिं नय गजानन" इति विघ्नेशस्य ।

ततो मार्कण्डेयं प्रार्थयेत् ।

"आयुष्यद महाभाग सोमवंशसमुद्भव ।
तपोधन मुनिश्रेष्ठ मार्कण्डेय नमोऽस्तु ते ॥
मार्कण्डेय महाभाग प्रार्थये त्वां कृताञ्जलिः ।
चिरंजीवी यथा त्वं भोस्तथा मां कुरु वै मुने" इति मार्कण्डेयप्रार्थना ।
"द्रोणपुत्र महाभाग चन्द्रतेजःसमप्रभ ।
भव त्वं मम बलदो ह्यश्वत्थामन्नमोऽस्तु ते" इत्यश्वत्थामप्रार्थना ।
"दैत्येन्द्रकुलसंभूत बले दाता हरेः पुरा ।
प्रपन्नः शरणं त्वाऽहं दीर्घमायुः प्रयच्छ मे" इति बलिप्रार्थना ।