पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/10

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतकथासंग्रहः

Note :- Write the following sentences in Sanskrit, using the verbs दा (यच्छ) and रुच्. "Rama. 1ikes sweet-meats;' 'A king gives wealth to mendic:2.11ts. ' आम्रः, सहकारः, रसाल: A mango tree. हरित (Green. पक Ripe. अम्ल Sour. पथिकः A traveller. अतीव Very. मङ्गल Auspicious.


२. सिंहः । सिंहो हिंस्रः पशुरस्ति । सोऽतीव क्रूरो वर्तते । स व्याघ्रान्गजानपि 1 निघूद्यते । तेषां मांसं च भक्षयतेि । पर्व तानां कंदरेषु स सदा निवसति । सर्वेषु श्वापदेषु स श्रेष्ठो बलिष्ठश्च । अत एव तं मृगपतेिरिति वदन्ति । ///// } ] एतस्मिन्नालेख्ये सिंह एको दृश्यते । ८ /| तस्य समीपमेका सिंही ु