पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/13

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सारमेयः । (2) Separate the following words : भाषाश्च; मिश्च; प्राङ्गणस्यैकदेशेऽल्पकम् (3) (On the same lines as shown in the above description of a school, give in Sanskrit a description of a temple. गण: A group. विस्तीर्ण Large. कन्दुकः-कं Aball. आरोपणम् Planting. व्यायामः |Exercise.

४. सारमेयः । सारमेयश्चतुष्पदः प्राण्यस्ति । तस्य चत्वारः पादा द्वौ कणों द्वे नेत्रे एकं लाङ्गलं च सन्ति । अस्मिचित्रे लिखितस्य कुकुरस्य वर्णः श्वतोऽस्ति । कचिच तेषां वर्णः कृष्णः पिंगलोऽपि विद्यते । शुनकानां विविधा जातय सन्ति । प्रायस्तेषामुपयोगो गृहरक्षणार्थमेव क्रियते । श्रृणुत बालकाः कस्यचित्सारमेयस्य कथाम् ।