पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/17

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामचंद्रकथा ।

(3 ) Write the following sentences in Sanskrit :

  • Milk of a cow is the food of children;' 'a.bu11

has two horms; ' ' a. bull ploughs fields and is useful to mem.' सौम्य (Gentle. अप-हृ To take away. सृष्ट Created

७ . श्रीरामचंद्रकथा । (प्रथमो भागः) पुराऽऽसीद्दशरथो नामायोध्याधिपतिः । तस्य गृहे भगवान्विष्णुजतः । स च लोके राम इति ख्यातोऽभवत् । राघवो बाल एव विश्वामित्रस्याश्रमं गत्वा तत्र मारीच्चं नाम राक्षसं न्यघूदयत । तस्मै च विश्वामित्रेणास्त्राणि शत्रूणां वधार्थ दत्तानि । ततश्च विदेहनगरीं गत्वा माहेश्वरं चापं लीलया तेन भग्रम् । जनकस्य सुतां सीतां नाम स पर्यणयत् । तया सह स पुनरयोध्यामागतः ।