पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/18

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(1) (a) Separate the following words :- विष्णुजतः; पुराऽऽसीद्दशरथः; ततश्च (b) Explain the following Sandhis : - राम इति; बाल एव.

(2) Fill in the blanks in the following sentences : ( i ) स लोके – इति ख्यातः – । (ii) राघवो मारीचं नाम – न्यधूदयत । (iii) जनकस्य – – नाम स पर्यणयत् ।

जात [3011. ख्यात Well-known. न्यवृदयत Killed. अस्रम् A miraculous weapon. माहेश्वरं चापम् A bow belonging to महेश्वर, a name of God Shankara. पर्यणयत् Married

८, श्रीरामचंद्रकथा । (द्वितीयो भागः) अथ कालान्तरेण स पितृवचनात्सीतया लक्ष्मणेन च सह वनं गतः । तत्र