पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/25

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सीतायै भगवतो वसिष्ठस्याशीर्वादः ।

(2) Fill in the blanks :- कश्चिन्मुग्धोऽध्वग – तीत्वा नदीं – अपि न – अपिबत् । तृषितोऽपि किमम्भ त्वम् । (3) Explain the forms : मुग्ध, तीत्र्वा, प्राप्य, उपहसित. (4) (9. Reproduce the verse which states the moral of this story. मुग्ध Sily. अध्वगः, पथिकः A traveller. तृष्णातुर Thirsty. अटवी A forest. पयो =अपिबत् Drank. वीक्षांचक्रे-ऐक्षत Looked. अम्भस् (1.) Water. उपहसित Ridiculed] अशेषतः Completely यथाशक्ति According to one's capacity. अबुद्धिः A folish person. १३. सीतायै भगवतो वसिष्ठस्याशीर्वादः । कञ्चुकी-देव, ऋष्यशृङ्गाश्रमादष्टावक्रः संप्राप्तः । सीता-आर्य, ततः किं विलम्ब्यते । रामः–त्वरितं प्रवेशय । [ कञ्चुकी गत्वा अष्टावक्रेण सह पुनः प्रविश्य ] अष्टावक्रः-स्वस्ति वाम् । रामः –भगवन्, अभिवादये । इत आास्यताम्। सीता–भगवन्, नमस्ते । अपि कुशलं जामातुरार्यायाः शान्तायाश्च । अस्मानपि स्मरति ।