पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/26

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रः–अथ किम् । देवि, भगवान्वसिष्ठस्वामिदमाह । * वत्से , भगवती पृथ्वी ते जननी, राजा जनकस्ते पिता, रघुकुलपार्थिवानां वधूस्त्व मसि । अतः केवलं वीरप्रसविनी भव' इति । रामः–अनुगृहीताः स्म ।

(i) () Separate the following words: आश्रमादष्टावक्रः; शान्तायाश्च; वधूस्त्वमसि । () Explain the following sandhi : इत अास्यताम् । (2) Fill in the blanks: ( i ) ऋष्यशशृङ्गाश्रमात् – संप्राप्तः । (ii) अपि – जामातुरार्यीयाः – च । । (iii) अत: केवलं - भव । (3) Explain the force of अपि in the sentence,

  • अपि कुशलं ?' etc.

वि-लम्ब (Atm.) To delay. प्रवेशय Admit. स्वस्ति Hail. अभि-वाद् (At1.) To salute. आासू (Atm.) To sit. अथ किम् Yes. पार्थिवः A king. वधूः A daughter-in-law. अनु-ग्रह To favour. १४. अपहृतगोधनं ब्राह्मणाय प्रत्यर्पणम् । अथैकदा केचित्तस्कराः कस्यचिद्ब्राह्मणस्य गोधनमपाहरन् । तदा स ब्राह्मणः क्रुद्धः खाण्डवप्रस्थमागम्य पाण्डवानुदक्रोशत् । प्रसह्य ह्रियते गोधनं क्षुद्वैशंसैर्नरैः । धावत पाण्डवाः ।