पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/29

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

// सर्वदमनः सिंहशिशुना सह क्रीडति


EXERCISES. (1) Separate the following words:–चिरमासीदलक्षिता । कुतश्चिदागत्य । चोपेत्य । तट्टीटिभः । मन्निवासमिमं । ततोऽनुरोधादाह । यद्येवमास्स्व । तच्छुत्वा । तथेत्युक्त्वा । तस्मिस्त्वरितम् । (2) Explain the peculiarity of :-स्म; व्यतिष्ठतः कस्यापि । (3) (८) विवेश= अविशत् (entered1); जगदे—अगद्यत ( was spoken ); अवादीत्-अवदत् (spoke); ददंश-अदशत् (bit); उत्तस्थौ=उदतिष्ठत् (got up). () 2xplain the forms :-उपेत्य, ब्रज, देहि, आह, आस्व, (4) State the moral of this lesson in Sanskrit in 2. Single sentence शयनं-शयनीयं-शय्या A bed. अलक्षित U7 noticed. यूका A louse. मत्कुणः A bug. पवनेरित Wafted by the wind. त्रज् (ब्रजति) T० go. अपीतपूर्वम् Not drunk before. असृङ्ग Blood. प्रसीद 13e pleased. वस्तु To live. अकाले At an improper time . नक्तं At imight. आशु 1mmediately. विचित्य Having searched. व्यपाद्यत Was killed. १६. सर्वदमनः सिंहशिशुना सह क्रीडति । प्रथमा तपस्विनी-वत्स, मा खलु चापलं कुरु । कथं गत एवात्मनः राजा---( अवलोक्य ) को नु खल्वयं बालः । स प्रक्रीडितुं सिंहशिशु, बलात्कारेण कर्षति ।