पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/34

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजाऽपि तं कुमारं संगृह्य प्रीतः प्राविशदृहम् । तस्य बालस्य यत्कृत्यं तत्सर्वं स तदाकरोत् । जरया संधितोऽसौ जरासन्ध इति तस्य नामाकरोत् ।


( 1 ) Separate the following words : तदाम्रफलम्; तच्छकले; प्राविशदृहम् (2) Fill in the blanks :- (1) श्रुत्वा च तत्स – परं – अलभत । (ii) ते च शकले जरा – राक्षसी प्रगृह्य – । (3) Explain the following forms : श्रुत्वा; प्राजायेताम्; प्रगृह्य; समपद्यत; उपादाय; प्रगृह्यताम्; संधितः । (4) (9. कथं जरासन्धस्तन्नाम लब्धवान् । द्विधा कृत्वा Cutting into two parts. गर्भः A f08tus. गच्छता कालेन [1 course of time. शकलः-लं A piece . समयोजयत् joined together. समानीत Brought together. एकमूर्तिधरः Bear ing one complete body. द्वयं (द्वितयं, द्विकं) A collection of two. धात्री A 1urऽe. संधित Joined together . १९, लवचन्द्रकेतुसंवादः । ( ततः प्रविशति सुमन्त्रसारथिना सह चन्द्रकेतुः) चन्द्रकेतुः-आर्य सुमन्त्र, पश्य । कोऽयं बालवीरो योऽस्माकं सैन्यानामुपरि शरवृष्टिं करोति ।