पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/36

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ लवः–(विहस्य) आर्य, जामदयः पराभूत इति िकमर्थ स्तूयतेऽसौ । श्रृणु, द्विजानां वीर्य वाण्यामेवास्ति । किंतु क्षत्रियाणां वीर्य बाह्वोरेव वर्तते । शस्त्र 'धारयन् ब्राह्मणो युद्धे पराजित इति कां स्तुतिमर्हति स नृपः । चन्द्र० – आर्य सुमन्त्र, कोऽयं बालो यो भृगुनन्दनं वीरं न गणयति। न हि जानाति तातचरितमपि । लवः—को हेि रघुपतेश्चरितं महिमानं च न जानाति । ताटकाया वधं कृत्वा महती कीर्तिर्येन लब्धा । कथं तेन खरो नाम राक्षसो निघूदितस्त प्रसिद्धमेव । वालिवधे यत्कौशलं तेन दर्शितं तदपि प्रख्यातमस्ति लोके । चन्द्र०–आः, अति हि नाम प्रगल्भसे । तातमप्यधिक्षिपसि । लवः–(स्वगतम्) अये, मयि क्रुद्धोऽसौ जातः । (प्रकाशम्) कुमार, एहि । युद्धभूमिमेव गच्छावः । (इति गच्छन्ति सर्वे ) Note - A dialogue for boys to act . .. अनु-ज्ञा 'To allow. प्रियदर्शन Beautiful. काऽप्यवस्था .A1 imdescribable state. अधि-क्षिप्र TO) Censure. २०, संकीर्णश्लोकाः । लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् । तृषार्ते दुःखमाप्नोति परत्रेह च मानवः ॥ १ ॥ । यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अधुवं नष्टमेव च ॥ २ ॥