पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/37

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णश्लोकाः । जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ।। ३ ।। दानोपभोगरहिता दिवसा यस्य यान्ति वै । स कर्मकारभन्नेव श्वसन्नपि न जीवति ।। ४ ।। उदये सविता रक्तो रक्तश्चास्तमने तथा । संपत्तौ च विपत्तौ च साधूनामेकरूपता ।। ५ ।। दुर्जनः परिहर्तव्यो विद्ययालंकृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयंकरः ॥ ६ ॥ मनस्यन्यद्वचस्यन्यत्कार्यमन्यद्दरात्मनाम् । मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥ ७ ॥ काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । व्यसनेन च मूर्खाणां निद्रया कलहेन वा ॥ ८ ॥ । चलति [0es 2stray. तृषा [Desire. परत्र IIn the 1ext world. बुवाणि Things which are certain (which are in one's handl). अधुवाणि Things which are u11certain, i. (e. 10t in one's ha.md. क्रमशः (Gradu ally. श्वसन्नपि Although breathing . कर्मकारभस्रा A bell()w of a blackSmith. व्यसनम् A bad habit. रक्त Red. एकरूपता Uniformity of character. परिहर्तव्य Should be avoided. मन० (Ome thing in mind, another in speech and at third in act. विनोदः An amusement. धीमत् A talented man.