पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/39

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुभद्राहरणम् ३१ आचरत् । तदा तस्य मनः प्रलोभयितुं भीतैर्देवैर्मेनका नामाप्सराः प्रेषिता । तस्यामियं जाता । राजा- --सर्वथाप्सरःसंभवेषा । (1) Separate the following words : आमूलाच्छूोतुमिच्छामि; शृणोत्वार्यः; राजर्षिरुग्रम् । (2) Explain the peculiarities : वयं पृच्छामः । आमूलात् । किल । (3) (9). कथ्यतां शकुन्तलायाः जन्मवृत्तान्तः संस्कृतभाषायाम् । अनुग्रहः A favour . अविवाहित: A bachelor. आत्मजा A daughter. शरीरसंवर्धनं Nourish mment of the body. कौतूहलं (Curiosity. आमूलात् From the beginning. उग्र Austere . प्रलोभयितुम् To auttract. २२. सुभद्राहरणम् एकदा रेवतकपर्वते परिभ्रमन्तौ वासुदेवः पार्थश्च वसुदेवसुतां शुभामलं कृतामपश्यताम् । दृष्टव तामर्जुनस्य हृदयेऽनुरागः समजायत । तदवलोक्य कृष्णोऽवदत् । पार्थ, ममैषा भगिनी सुभद्रा नाम पितुर्मे दयिता सुता। यदि तव मनसि वर्तते तर्हि कथयामि पितरं स्वयमिति । । तदार्जुनेन भणितम् । यदि ते स्वसा मम महिषी भवेत्तर्हि मम सर्व कल्याणं कृतं भवेत् । हे जनार्दन, अस्याः प्राप्तौ क उपायः स्यात्तं कथय मामिति ।