पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/40

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तदाभिहितं वासुदेवेन । कौन्तेय, स्वयंवरः क्षत्रियाणां विवाह एव । किंतु स संशयितः । बलेन हरणं शूराणां क्षत्रियाणां प्रशस्यते । अतस्त्वमर्जुन: मम कल्याणीं भगिनीं प्रसह्य हरेति ।

{ , { संस्कृतकथासंग्रह // त ' = (८) ततो रैवतके गतां कन्यां विदित्वा धनञ्जयो रथमादाय प्रायात् । सुभद्रा तु शैलेन्द्रं सर्वाणि च दैवतान्यभ्यच्र्य गिरेः प्रदक्षिणं च कृत्वा द्वारकां प्रति प्रातिष्ठत । तामुपसृत्य कौन्तेयः बलादारोपयद्रथम् । तां चारुसर्वाङ्गीं शुचि स्मिंतां च सुभद्रामादाय स पुरुषव्याघ्रो रथेन स्वपुरं प्रति प्रायात् । (1) Separate the following words : दृशैव; ममैषा; हरेति; दैवतान्यभ्यच्र्य । (2) Re-write the following sentences, using the words given in brackets in their proper forms :- ( i ) सुभद्रा (द्वारका) प्रति (प्र-स्था Imperf.)