पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/41

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णश्लोकाः । (3) (Change the voice of the following :- (1) परिभ्रमन्तौ वासुदेवः पार्थश्च वसुदेवसुतामपश्यताम् । (ii) तदाभिहितं वासुदेवेन । (iii) तां कौन्तेयो रथमारोपयत् । (4) Fxplain clearly the following words : स्वयंवरः, शैलेन्द्रः, चारुसर्वाङ्गी, शुचिस्मिता, पुरुषव्याघ्रः । (5) (9. कथं सुभद्रापहृतार्जुनेन तद्वण्र्यताम् । दयिता Dear. महिषी A crowmed queen. संशयित Doubtful. प्रसह्य By force. प्रशस्यते Is better. पुरुषव्याघ्रः A1 (excelle1t person. २३, संकीर्णश्लोकाः । न संशयमनारुह्य नरो भद्राणि पश्यति । संशयं पुनरारुह्य यदि जीवति पश्यति ॥ १ ॥ अल्पानामपि वस्तूनां संहतिः कार्यसाधिका । तृणैर्गुणत्वमापनैर्बध्यन्ते मत्तदन्तिनः ॥ २ ॥ नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः । विक्रमार्जितराज्यस्य स्वयमेव मृगेन्द्रता ।। ३ ।। स्थान एव नियोज्यन्ते भृत्याश्चाभरणानि च । न हि चूडामणिः पादे नूपुरं मूर्धि धार्यते ।। ४ । क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम् । अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम् ॥ ५ ॥ ३३ ( । . -