पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/43

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दोपसुन्दकथा । त्रिषु लोकेषु कस्मादपि नौ भयमन्योन्यमृते न स्यादिति । यठप्रार्थितं तद्यच्छामि वामित्युक्तं ब्रह्मणा । वरं लब्ध्वा तौ भ्रातरौ स्वमेव भवनं गतौ । ततस्तौ क्रूरौ सर्वां महीं पीडयितुमारब्धौ । आश्रमा भग्रा ऋषयो हता एवं च जगत्सर्वं शून्यमभवत् । तदा देवर्षयो महर्षयश्च सर्वे सुन्दोपसुन्दयो स्तत्कर्म दृष्टा परमदुःखिताः पितामहस्य भवनमभ्यगच्छन् । सुन्दोपसुन्दयो सर्वं कर्म च तस्मै ते न्यवेदयन्। (1) Note the uses of भयम् and ऋते in the following (1) कस्मादपि भयम् etc. (ii) अन्योन्यमृते । (2) Fill in theblanks : (1) तौ - तपः - । (ii) – तुष्टः पितामहः – वृणुतमिति – । (iii) आश्रमाः – – हता एवं च जगत्सर्वं – अभवत् । (3) (Change the voice of the following : (1) तावुग्रं तपोऽतपताम्। (ii) तदा देवर्षयस्तयोः सर्वं कर्म तस्मै न्यवेदयन् । उग्र . ?The God.Brahma Austere िपतामहः . ऋते Except. शून्य Lonely.