पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/45

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चित्रफलकदर्शनजः संतापः देव्याः । ३७ (1) (Change the voice of the following : (1) पितामहो विश्वकर्माणमाह्वयत् । (ii) तेन नारी निर्मिता । (2) Explain the following forms : नमस्कृत्य, प्रतिज्ञाय, पाणिना, न्यपतताम. (3) 9. संक्षेपेण लिख्यतां सुन्दोपसुन्दकथा । विश्वकर्मन् A 11ame of the architect of Gods. अप्रतिम Matcless. वैरम् Emmity. गदा A 17ace. २६. चित्रफलकदर्शनजः संतापः देव्याः । (विदूषको बाहू प्रसार्य नृत्यति । नृत्यतस्तस्य कक्षान्तरात्फलकः पतति ।) काञ्चनमाला---( फलकं गृहीत्वा निरूप्यापवार्य ) भत्रिं, प्रेक्षस्व तावकिमत्र चित्रफलक आलिखितम्। वासवदत्ता–(निरूप्यापवार्य) काञ्चनमाले, अयमार्यपुत्रः । इयं पुनः सागरिका । किं न्वेतत् । कांचन०–भत्रिं, अहमप्येतदेव चिन्तयामि । वासव०-(सकोपम्) आर्यपुत्र, केनेदमालिखितम् । राजा---(अपवार्य) वयस्य, िकं ब्रवीमि। विदू०-(अपवार्य) भो मा चिन्तय । अहमुत्तरं यच्छामि। (प्रकाशं वासवदत्तां प्रति ) भवति, मान्यथा संभावय । प्रियवयस्येनैतदालेख्यचातुर्य दर्शितम् ।