पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/48

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततोऽसौ प्रदीप्तलाङ्गलो लङ्काया भवनाग्रेषु िवचरितुं प्राक्रमत । विचरता तेन तेषु तेषु गृहेषु अििवनिक्षिप्तः। एवं तेन कपिकुञ्जरेण रावणकुम्भकर्णा दीनां, बिभीषणगृहं वर्जयित्वा, सर्वेषां राक्षसानां महार्हणि भवनानि दग्धानि । समस्तां लङ्कां प्रदह्य स महाकपिलडूलान् िसमुद्रे निरवापयत् । (1) Explain the forms : श्रुत्वा, उक्त, दीप्यताम्, दग्ध, जीर्ण, हृष्ट, परिगृह्य, छित्त्वा, निरवापयत् (2) Write notes (on : तेषु तेषु गृहेषु; कपिकुञ्जर सम्यक् Properly. दूतवधः Killing of a messen ger. इटं भूषणं A dear ormament. दीप्यतां Let it be set on fre. अङ्गवैरूप्यकार्शत With the body deform ed. जीर्ण107. कापोसिकः पटः A piece of cotto1 cloth. परिषिच्य तैलेन 50alked in oil. हृष्ट Delighted. कपिकुञ्जरः An excellent monkey. प्रतिक्रिया Retalia tion. पाशः A bond. आमेिं विनिक्षिप्य Having set fre to. महार्ह (Costly. निरवापयत् Quenched] २८. नायकस्यादायम् । वृद्धा—हा पुत्रक, वासुकिना परित्यक्तोऽसि । कस्तेऽपरः रक्षणं करिष्यति । नायकः--(सत्वरमुपसृत्य) नन्वहमहम् । अम्ब, नन्वहं विद्याधरतव पुत्ररक्षणार्थमेवागतः । अतस्त्वं धीरा भव ।