पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/50

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ नायकः–(गृहीत्वा ) दिष्टया सिद्धो मे मनोरथः । एतत्परिधाय गरु डागमनसमयं प्रतिपालयन्निमां वध्यशिलामारुह्य तिष्ठामि । ( तथा करोति ) (1) Separate the following words : नन्वहम्; पुनरप्येतान्यक्षराणि; कर्मणैव; अभ्युपायश्चिन्त्यताम्; प्रति पालयन्निमाम् (2) Re-write the following sentences , using the words given in brackets in their proper forms ( i ) किं वृथा (प्रयास ) (ii) तदलं (निर्बन्ध ) . (iii) तद्रक्षात्मानं मम ( असु) । नायकः A hero. वासुकिः Name of the king of smakes. अम्ब Voc. Sing. Of अम्बा, A mother. विद्याधर A class of demi-gods. वध्यचिह्नम् A token of a victim. विनतासुतः (Garuda. विपरीत (Contrary. महासत्वः A 10ble-minded person. ताक्ष्यैः A 1ame of (Garuda. नाग: A SImake. निर्बन्धः ['ersistence. परहितं The welfare of others. अव-रुधू To prevent. अनु कम्पनीय Fit to be pitied. त्वदधीनः IDepending on you. युगलं A pair. दिष्टया A particle meaning

  • Joy.' प्रतिपालयन् Waiting for. वध्यशिला A slab of

stor1e (on which people are killed.