पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/51

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णश्लोकाः । २९. संकीर्णश्लोकाः । सर्वद्रव्येषु विचैत्र द्रव्यमाहुरनुत्तमम् । अहार्यत्वादनार्थत्वादक्षयत्वाच सर्वदा ।। १ ।। विद्या शस्रस्य शास्रस्य द्वे विद्ये प्रतिपत्तये | ? ! आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा ।। २ ॥ यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥ ३ ॥ अजातमृतमूर्खाणां वृरमाद्यौ न चान्तिमः । सकृदुःखकरावाद्यावन्तिमस्तु पदे पदे ।। ४ ।। छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे । फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥ ५ ॥ शैले शैले न माणिक्यं मौक्तिकं न गजे गजे । साधवो न हि सर्वत्र चंदनं न वने वने ।। ६ ।। जातस्य हि ध्रुवो मृत्युध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ।। ७ ।। स्नेहं दयां च सौख्यं च यदि वा जानकीमपि । आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ।। ८ ।। यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षति च द्विजम् । हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ।। ९ । चिन्तनीया हि विपदामादावेव प्रतिक्रियाः । न कूपखननं युतं प्रदीते वह्निना गृहे ॥ १० ॥ अतिदपें हता लंका अतिमाने च कौरवाः । अतिदाने बलिर्बद्धः सर्वमत्यन्तगर्हितम् ॥ ११ ॥ १, । ४३