पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/53

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतकथासंग्रहः १. दक्षमखनाशः । एकदा भगवाञ्शंकरः पार्वतीं रहसि प्राह । देवि, पुरा दक्षप्रजापतेस्त्वं तथान्याश्च बह्वयः कन्यका जाताः । स मह्य भवतीं प्रायच्छद्भर्मदिभ्यश्चापरा: । कदाचित्तेन यज्ञे जामातरोऽखिला आहूताः । किंत्वहमेवैको वर्जितः । ततः स त्वयाऽपृच्छयत । किं न भर्ता ममाहूतस्त्वया तातोच्यतामिति । कपालमाली ते भर्ता कथमाहूयतां मखे। इत्यब्रवीत्स तदा । पापोऽयमस्मा जातेन किं मामुना देहेन । इति कोपात्परित्यतं शरीरं तत्प्रिये त्वया । स च दक्षयागस्तेन मन्युना मया नाशित इति । (1) Write notes (on : मह्य भवतीं प्रायच्छत् । किं ममामुना देहेन । (2) (Change the voice of the following : ( i ) स त्वयापृच्छयत । (ii) किं न भर्ता ममाहूतस्त्वया। (3) Explain the following forms : प्राह, बह्वयः, भवतीं, आहूतः, नाशितः. (4) (a) (Give as many Sanskrit words as you can for * a sacrifice. '