पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/56

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स राजा सत्यवाग्देव्या वरदानमनुस्मरन् । मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ॥ ७ ॥ ततस्तं स्थविरो राजा सत्यधर्मे व्यवस्थितः । ज्येष्ठं यशस्विनं पुत्रं रुदन्राज्यमयाचत ।॥ ८ ॥ स विहायोत्तरीयाणि महार्हाणि महायशाः । विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ।। ९ ।। साहं तस्याग्रतस्तूर्ण प्रस्थिता वनचारिणी । न हि मे तेन हीनाया वासः स्वर्गेऽपि रोचते ।। प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः ।। १० ।। ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः । प्रविष्टाः स्म पुराऽदृष्ट वनं गम्भीरदर्शनम् ॥ ११ ॥ वसतो दण्डकारण्ये तस्याहममितैौजसः । रक्षसापहृता भार्या रावणेन दुरात्मना ॥ १२ ॥ ।

  • ?)