पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/57

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मंदमतिर्नारायणः । (1) Explain the following forms : संभ्रियमाणे, विहाय, प्रस्थिता, वनवारिणी, हीनायाः, बहुमान्य, अपहृता (2) Write notes on : सोपाध्यायः; वैदेही; सत्यवाक्; वासो न मे रोचतेः सौमित्रिः अमितौजाः मित्रनन्दन (3) Read this p0em and answer the following Questions in Sanskrit. (1) What was the relation of Sita to दशरथ and जनक ? (ii) Why did दशरथ grant the request (of कैकेयी ? प्रणाशिन् A slayer. धीमत् Talented. संम्रियमाण Articles being collected. वितथं Fallse. सत्यवाक् A truth-speaker. वरदानं A grant 0 2. b007. सत्यधर्म व्यवस्थित 1biding by truth. महार्हणि उत्तरीयाणि Costly attire. समादिशत् (Gave over to. तूर्ण Speedily. आदेशं बहुमान्य Abiding by the order of. पुराऽट्टं Not seen before. अमितैजस् (One possessed (of infinite lustre. ४. मंदमतिर्नारायणः । अयि बाल, किं त्वां व्यथयति । इत्येकदा क्यापि वृद्धया नारायणी नाम बालः पृष्टः । असौ कुमारः पुस्तकं हस्ते गृहीत्वा लोचनादुःखाश्रूणि विमुञ्चन्गृहद्वारि निषण्ण आसीत् । तदा तेन दारकेण भणितम् । अम्ब