पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/61

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हिरण्यकशिपुवृत्तान्तः । निर्गुणाः void of merits. संहरते Withdraws. वेश्मन् A house. धृतिः ?The course of action. मनस्विन् A wise man. सापगमाः Attended by separation. भङ्गुरम् Transitory. विस्मयः Perplexity of mind. प्रत्यूहः An obstacle. दैवहतं Struck by fate. वातुल Stupid. जल्पकः Talkative. अभिजातः Borm of a 10ble family. धृष्ट Bold. अप्रगल्भ Shy. अगम्य Un knowable. चालनं Wagging. पिण्डदः A master. चाटु शतं A hundred of fattering words. अभिभवास्पदम् An object of insult. महदाश्रयः A shelter of great persons. शौण्डिकी A woman who sells liquor . वारुणी Wine. दुरतिक्रम Difficult to be changed. उपानह A Shoe. ६. हिरण्यकशिपुवृत्तान्तः । (1) आसीत्पुरा दैत्येन्द्रो हिरण्यकशिपुर्नाम । वीर्येणाप्रतिमः स जलधिं प्रविश्य तप उत्तममकरोत् । तस्य तपसा प्रीतमना ब्रह्मा स्वयमागम्य, प्रीतोऽस्मि ते तपसानेन, वरं वरय, भद्रं ते, यथेष्टं काममाप्नुहीति हिरण्यकशिपुम वदत् । तदा हिरण्यकशिपुनोक्तम् । देवसत्तम, न देवा न गन्धर्वा न मानुषा न केऽपि वा मां हन्युः । ऋषयो मां शापैर्न शपेयुः । न शत्रेण नास्रण न केनापि वा मम वधो भवेत् । नाकाशे न भूमौ न रात्रौ न चापि वा दिवा स्याद्वधो मे । ददासि चेदेतान्वरान्वृणोम्यहमिति ।