पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/63

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिष्यपरीक्षा । गच्छत । एवमुक्त्वा भगवान्नरस्यार्धतनुर्भूत्वा सिंहस्यार्धतनुः पुनर्भीमरूपो हिरण्यकशिपुं गतः । ततस्तेन दैत्येन सह युद्धं कृत्वा हरिः सन्ध्याकाले तं दैत्येन्द्रं खरैर्नखैर भिनत् । एवं च तं महाबलं दैत्यश्रेष्ठं न्यघूदयत । (1) () Explain the following forms : - हन्युः, अभिहितम्; दर्पितः; समासाद्य; खिन्न; त्रायस्व () (Give Sanskrit words for : A (God; at demon (2 ) (). कीदृशो वरस्तेन राक्षसेन्द्रेण याचितः । केन कथं च स दानवो अप्रतिम Matchless. दर्पित Puffed up. प्राञ्जलयः With hands folded. खर Sharp. । ७. शिष्यपरीक्षा । (प्रथमच्छेदः) एकदा द्रोणाचार्यः कौरवपाण्डवानां धनुर्विद्यायां कौशलं परीक्षितुं तान्सर्वविद्याशास्रशिक्षितान्सर्वान् समानयत् । शिल्पिभिः कृतं कृत्रिमं भासं वृक्षाग्रे कुमाराणामविज्ञातम्ारोप्य लक्ष्यभूतमुपादिशच । भवन्तः सर्वे धनू प्यादाय सन्धितेषवो भासमेतं समुद्दिश्य तिष्ठत । मद्वाक्यसमकालं तु शिरोऽस्य निपात्यताम् । ततोऽसौ द्विजवरः प्रथमं युधिष्ठिरमवदत् । हे धर्म, बाणं सन्धत्स्व, मद्वाक्यान्ते तं विमुञ्चेति । ततो युधिष्ठिरो धनुर्गहीत्वा