पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/65

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(ii) पश्याम्येनं वनस्पातं भवन्तं तथा भ्रातृन्भासं च । (iii) पुत्र, मुहूर्तकं तावतिष्ठ । (3) Write the speech between द्रोण and अर्जुन in the form of a dialogue. (4) (9. छात्राः, अस्मात्पाठात्कीदृशो बोधो युष्माभिग्रहीतव्यः । प्रहरणज्ञानं Knowledge in aiming. शिल्पिन् An . artisam. अविज्ञातम् Without the knowledge of. लक्ष्यं A mark aimed at; a target. सन्धितेषवः With trrows placed (on the bow). मद्वाक्यसमकालं At that very moment when 1 ter words (* Discharge'). वनस्पतिः A tree. धनञ्जयः, सव्यसाचिन्, पार्थः These are the names (of अर्जुन. कार्मुकः A bow. ८. वानरैर्मधुवनविनाशः । ततस्ते वानरा हृष्टा दृष्टा मधुवनं महत् । कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ॥ १ ॥ ततः कुमारस्तान्वृद्धाञ्जाम्बवप्रमुखान्कपीन् । अनुमान्य ददौ तेषां निसर्ग मधुभक्षणे ॥ २ ॥ ते निसृष्टाः कुमारेण धीमता वालिसूनुना । प्रविष्टा मधुवनं सर्वे पालानाक्रम्य शक्तितः ॥ ३ ॥ गायन्ति केचित्प्रहसन्ति केचिनृत्यन्ति केचिप्रणमन्ति केचित् । पठन्ति केचित्प्रचरन्ति केचित्प्लुवन्ति केचित्प्रलपन्ति केचित् ॥४॥