पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/66

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.५ । पिबन्ति कपयः केचित्सङ्घशस्तत्र दृष्टवत् । केचित्पीत्वापविष्यन्ति मधूनि मधुपिङ्गलाः ॥ ५ ॥ येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु । तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्वा दिशो गताः ॥ ६ ॥ अबुवन्परमोद्विग्रा गत्वा दधिमुखं वचः । हनूमता दत्तवरैर्हतं मधुवनं बलात् ॥ ७ ॥ ततो वनं तत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान् । समीक्ष्य कोपाद्दधिवक्त्रनामा निवारयामास कपिः कपींस्तान् ॥८॥ (1) (Change the voice (of the following : (1) ते वानराः कुमारं मधून्यभ्ययाचन्त । (ii) ते दधिमुखं गत्वा वचोऽन्बुवन् । (iii) हनूमता दत्तवरैस्तैर्हत मधुवनं बलात् । (2) State the gram17atical peculiarity of : याचू 21d! बू. (3) () Explain the following forms : हृष्ट, अनुमान्य, धीमता, आकम्य, अपविध्यन्ति, स्युः, उद्रिम, समीक्ष्य. (b) (Give forms (of Imperfect for : ददौ, निवारयामास (4) State the various 20cts of the 17011keys which पिङ्गल Yellow-coloured. निसर्ग: 1Permission. निसृष्ट Being permitted. पालाः The guardians (of the मधुवन). अा-कम् To CO70uler. शक्तितः By