पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/67

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सौवर्णशकटिकाकृते चारुदत्तसुतो रोदिति । force. सङ्घशः In groups. अपविध्यन्ति ( अप-व्यध् ) Throw away. प्रेष्यः A servant. दधिमुखः A name of a monkey, the chief guardian of the orchard मधुवन. भीम (Adj.) Terrific. परमोद्विग् (Greatly dejected. निवारयामास Prevented. ९. सौवर्णशकटिकाकृते चारुदत्तसुतो रोदिति । ५९ वसन्तसेना–रदनिके, कस्य पुनरयं दारकः । अनलंकृतशरीरोऽपि स आनन्दयति मम हृदयम् । रद०–एष खलु आर्यचारुदत्तस्य पुत्रो रोहसेनो नाम । वसन्त०– एहि पुत्रक ! अनुकृतमनेन पितृरूपम् । रद०--न केवलं रूपं, शीलमपि, तर्कयामि । वसन्त०-अथ किंनिमित्तं एष रोदिति ? । रद०–एतेन । प्रतिवेशिक-गृहपति-दारकस्य सुवर्णशकटिकया क्रीडितं, तेन च सा नीता, ततः पुनस्तां याचतो मया इयं मृत्तिका शकटिका कृत्वा दत्ता । ततो भणति, रदनिके ! किं मम एतया मृत्तिका शकटिकया, तामेव सौवर्णशकटिकां देहीति । वसन्त०-हा धिक् ! हा धिक् ! अयमपि नाम परसम्पत्या सन्त “प्यते । जात ! मा रुदि,ि सौवर्णाशकटिकया क्रीडिष्यसि । दारकः–रदनिके ! का एषा ? । वसन्त०-पितुस्ते गुणनिर्जिता दासी ।