पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/68

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० संस्कृतकथासंग्रहः रद०–जात ! आर्या ते जननी भवति । दारकः–रदनिके ! अलीकं त्वं भणसि । यद्यस्माकमार्या जननी, तकिमर्थमलङ्कता । वसन्त०– जात ! मुग्धेन मुखेनातिकरुणं मन्त्रयसि । ( आभरणा न्यवतार्य रुदती ) एषा इदानीं ते जननी संवृत्ता । तद्गृहाणैतमलङ्कारं, सौवर्णशकटिकां कारय । दारकः–अपेहि, न ग्रहीष्यामि, रोदिषि त्वम् । वसन्त०–जात ! न रोदिष्यामि, गच्छ, क्रीड । जात ! कारय सौवर्णशकटिकाम् । (1) () How are compounds formed1? A1s. Compounds are formed by joining two. words (0) What is 2 . तत्पुरुष compound ? Arms. तत्पुरुष स. is one in which two words are joined together. The second word in it is principal; and the first word is secondary and while dissolving the compound, is put in one of the obligue cases. e. g. चारुदत्तसुतः –चारुदत्तस्य सुतः -षष्ठी त. स गुणनिर्जिता-गुणैः निर्जिता-तृतीया त. स. (2) Explain the following forms : एहि, देहि, रुदिहि, मुग्ध, अवतार्य, कारय, अपेहि