पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/70

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वासुदेववचः श्रुत्वा ते सर्वे नराधिपाश्चदिराजं व्यगर्हयन् । ततः प्रताप वाञ्शिशुपाल इदमब्रवीत् । हे कृष्ण, कुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यति । इत्युक्तो भगवान्मधुसूदनो मनसा दैत्यगर्वनिघूदनं चक्रमचि न्तयत् । चक्रे हस्तगते सति भगवानुचैर्वाक्यमभाषत। शुण्वन्तु महीपालाः । अपराधशतं क्षाम्यं मातुरस्यैव याचने । तन्मया दत्तं याचितम् । अपराध शतमस्य वै पूर्णम् । अधुना वो महीक्षितां पश्यतां तमहं निहन्मि । एव मुक्त्वा क्रुद्धो यदुश्रेष्ठस्तत्क्षणाचेदिराजस्य शिरश्चक्रेण व्यपाहरत् । (1) Explain the following constructions : ( i ) चक्रे हस्तगते सति । (ii) पश्यतां वो महीक्षिताम् । (2) Name and dissolve the following pounds शिशुपालवधः; वासुदेववचः; दैत्यगर्वः । (3 ) Explain the forms : com (4) (9. वण्र्यन्तां शिशुपालस्य पापानि येन स कृष्णस्य वध्यो जातः । अा-हे (Atm.) To challenge. पापकर्मन् 1 simful 01e. नृशंसकृत A Crue1 01e. मातुलः A 17ateral u11cle. व्यगर्हयन् (Censured. दैत्यगर्वनिघूदन 1)estroyer: of the pride (of the demons. व्यपाहरत् (Cut (off.