पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/72

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • ६४

संस्कृतकथासंग्रहः लुब्धमर्थेन गृह्णीयात्स्तब्धमञ्जलेिकर्मणा । मूर्ख छन्दानुरोधेन यथातथ्येन पण्डितम् ॥ ९ ॥ मृगतृष्णासमं वीक्ष्य संसारं क्षणभङ्गुरम् । सज्जनैः संगतं कुर्याद्धर्माय च सुखाय च ॥ १० ॥ गुणग्राहिन् One who appreciates merits. शुचिव Homest. मुधा In vain. विषमा दशा A bad state. कर्म दोषः A fault of (one's own) actions. विदग्धता Wisdom. पौरुषम् Bravery. दोषाः Temptations . रागिन् (One who is affected by passion. पञ्चेन्द्रिय निग्रहः Controlling the five organs (of sense. निवृत्तरागः (O7e w]10 is freed1 from 1025sion. अविवेकः Rashness. विमृश्यकारिन् A thoughtful person. सुखम् Basily. विशेषज्ञः A learned man. ज्ञानलवदुर्विदग्ध Proud of the little knowledge. पायसदग्ध (With the hand) burnt by 17illk. फूत्कृत्य aving c0)led] with the breath. लुब्ध (CovetCous. स्तब्ध lude, stubborm. छन्दानुरोधेन By acting according to one's whi17. यथातथ्यं Truthfulness. मृगतृष्णा A १२. व्यसनमुक्तस्य ब्राह्मणस्य । (प्रथम: परिच्छेदः ) एकदा कुन्तीपुत्रा एकचक्रां नाम नगरीं गत्वा कस्यचिद्ब्राह्मणस्य निवे शनेऽवसन् । ततः कदाचिद्वैक्षाय ते गताः किंतु भीमसेनः कुन्त्या सह गृह एवातिष्ठत् । तदा तस्य ब्राह्मणस्य निवेशने कुन्ती घोरं रोदनमशृणोत्। तदा