पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/74

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तमन्नमिदं भुङ्ते । तच्छूत्वा प्रहसन्भीमसेनस्तदन्नं भुङ्क्त एव । संक्रुद्धोऽ सौ राक्षसो भीमं पाणिभ्यां पृष्ठेऽहन् वृक्षमादाय तं च तेनाताडयत् । किंतु भीमस्तदेवानं भुङ्क्त एव । शनैरतं भुक्त्वा महाबलो भीमो युद्धायोदतिष्ठत्। दक्षिणेन बाहुना तस्य शिरोधरां परिगृह्य, सव्येन पाणिना कटिदेशे वाससि गृहीत्वा भीमो भैरवं रवं कुर्वन्तं तं दानवं द्विगुणं कृतवान् । तदा तस्य वक्त्रादुधिरं प्रादुरासीत् । ततः स बको गतासुरभवत् । ततः स भीमस्तं हत्वा ब्राह्मणवेश्म गत्वा तस्मै सर्व वृत्तान्तमकथयञ्च । स च ब्राह्मणः सदार पुत्रःप्रमुदितोऽभवत्। ( 1 ) Explain the forms :- व्यपोहितुम्, पुष्टः, विहित, कार्यः, अनुमंस्ये, व्यतीतायां, भुञ्जान. (2) (9. संक्षेपेण लिख्यतामियं कथा । भैक्ष Beging alms. अप-कृष् To remove. व्यपोहितुं To remove. जनपदः A country. वेतनं Waxes. शालि: Rice. बाहः A kind of measure equal to ten kumbhas (or four Bharas. वारः A turn. विहित Agreed. गतिः A way. अनु-मन् T० C0198ent t0. पुरुषादकः A ma17-e2.ter. सव्य Left. शिरोधरा A neck. कटिदेशः A waist. द्विगुणं कृ To fold double. रुधिरं 310 d.