पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/75

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चौरराक्षसौ । १३. चौरराक्षसौ । कश्चित्प्रतिग्रहेण द्वे गावौ प्राप द्विजोत्तमः । तस्य दृष्ट्वाथ चौरस्ते गावौ नेतुमचिन्तयत् । तत्कालं राक्षसः कोऽपि तमैच्छत्खादितुं द्विजम्। १ ॥ तदर्थ निशि गच्छन्तौ दैवात्तौ चौरराक्षसौ । मिलित्वान्योन्यमुक्तार्थं तत्र प्रयतुः सूमम् ।। २ ।। अहं धेनू हराम्यादौ त्वद्रहीतो ह्ययं द्विजः । । " २ । सुप्तो यदि प्रबुद्धस्तद्धरेयं गोयुगं कथम् ।। ३ ।। मैवं हराम्यहं पूर्वं विग्रं नो चेदृथा मम। भवेद्रोखुरशब्देन प्रबुद्धेऽस्मिन्परिश्रमः ।। ४ ।। इति प्रविश्य तद्विप्रसदनं चैौरराक्षसैौ । यावत्तौ कलहायेते तावत्प्राबोधि स द्विजः || ५ || उत्थायात्तकृपाणे च तस्मिन्रक्षोघ्रजापिनि । ब्राह्मणे जग्मतुभ्रौरराक्षसैौ द्वौ पलाय्य तौ ॥ ६ ॥ ६७ (1) Define a . द्वन्द्वसमास द्वन्द्वसमास Consists of tw() words, each one.'of which is independent. ८. १. चौरराक्षसौ = चौरश्च राक्षः सश्च । Si7ilarly dissolve कौरवपाण्डवाः ।


(2) () प्राप = प्राप्नोत् (obtained); प्रययतुः = प्रायाताम् (started); प्राबोधि= प्राबोधत् (twoke); जग्मतुः= अगच्छताम् (we1t) . (6) Fxplain the foll()wing form and give some similar words :- कलहायते ।