पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/78

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(3) What is a. नञ्जतत्पुरुष समास ? When the first word ()f a. तत्पृ. स. is अ (or अन् 2. 1egative particle, the compound is नञ् त. स. e. ४. अकायम्-न कार्यम् ; similarly dissolve अनतिक्रमणीया न्यास: A deposit. निवासरचना A buildling. द्वयम् A collection ()f two. कपाट: A 1)216] (of a door. उद्घाटयामि '(i) open.' 1st Pers.sing. ot उद्-घट् 10th con]. लक्ष्यसुप्त Feigrring sleep. परमार्थ, Used in Comp., in the sense of * True (or real.' वंशः A pipe. भूमिष्ठ [?lauced u11dler ground. स्फारीभवति Increases, multiplies. उत्स्वप्नायते Speaks in a (drea.m. तुल्यावस्थ Being in the sume condition. काम्या A desire . अनतिक्रमणीय That c:17C)t be trar19 gressed. कीट: A1 insect. आमेय !Pertaining to a fire. धिक्कृत (Cursed, despised. प्रणय: A request. उर्वशीविमोचनं दानवहस्तात् अप्सरसः–परित्रायतां परित्रायतां यः सुरपक्षपाती यस्य वाम्बरतले गतिरस्ति । राजा–(ता उपसृत्य) अलमलमाक्रन्दितेन । पुरूरवसं मामुपेत्य कथ्यतां कुतो भवत्यः परित्रातव्या इति । मेनका-शृणोतु महाराजः । नः प्रियसख्युर्वशी कुबेरभवनात्प्रति निवर्तमाना केशिना दानवेन चित्रलेखाद्वितीया बन्दिग्राहं गृहीता ।