पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/81

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकदा शकस्यागाद्वार एकस्य तत्कृते । स सर्वैः प्रेषितो गच्छूञ्शो धीमानचिन्तयत् ।। ३ । । उपस्थितेऽपि मृत्यौ तद्युतिं तावत्करोम्यहम् । इत्यालोच्य स तं सिंहं विलम्ब्य शशकोऽभ्यगात् ।। ४ ।। आगतं तु विलम्बेन केसरी निजगाद सः । अरे वैला व्यतिक्रान्ता ममाहारे कथं त्वया ।। ५ ।। इत्युक्तवन्तं तं सिंहं प्रह्वः स शशकोऽब्रवीत् । न मे देवापराधोऽयं स्ववशो नाहमद्य यत् ॥ ६ ॥ ८५ सिंहृशशकयो : कथा ।

मार्गे विधार्य सिंहेन द्वितीयेनोज्झितश्चिरात् । सोऽब्रवीत्को द्वितीयोऽसौ सिंहो मे दर्यतां त्वया ।। ७ ।। आगत्य दृश्यतां देवेत्युक्त्वा सोऽपि निनाय तम् । तथेत्यन्वागतं सिंहं दूरं कूपान्तिकं शशः । इहान्तःस्थं स्थितं पश्येत्युक्तस्तत्र च तेन सः ॥ ८ ॥ ) ७३