पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/82

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ दृष्टा स्वच्छे च तोये स्वं प्रतिबिम्बं निशम्य च । स्वगर्जितप्रतिरवं मत्वा तत्रातिगर्जितम् ॥ ९ ॥ प्रतिसिंहं स कोपेन तद्वधाय मृगाधिपः । आत्मानमक्षिपत्कूपे मूढोऽत्रैव व्यपादि च ।। १० ।। (1) (Change the voice of the following : ( i ) असौ सिंहो मे दर्यतां त्वया । (1) उक्तस्तत्र च तेन स : । (2) Use a comp0u11d for the followin! :- दिने दिने । आदौ विधृत: पश्चात् उज्झितः । स्वं प्रतिबिम्बम् । (3) Explain the forms : न्यपातयत्, संभूय, आलोच्य, अभ्यगात्, व्यतिक्रान्त, उक्तवन्तम् विधार्य, उज्झित, व्यपादि (4) Write the above poem in Sanskrit in prose. (Or, Compose a dialogue between a lion and a rabbit. अपराजित Invincible. सत्त्व: A creature. संभूय United together ( in a body). वार: A turn. आलोच्य A 1ion. वेला Time. प्रह्म Bowing humbly dow1. विधार्य Being seized. उज्झित Left off. तोयं Water : प्रतिबिम्बं An image. प्रतिरव: Ech0. व्यपादि Died.