पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/84

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतकथासंग्रहः (1 ) Fxplain the forms : आराधिता, भणितव्य, करणीय, उपतिष्ठस्व, शप्त (2) Write notes 91 :- तामभिक्रद्ध: सट्टश (3) (0. कः प्रमाद उर्वश्या कृतो येन सा गुरुणा शप्ता । दिव्या परिषद् eavenly audience. प्रयोग: A draumatic performance. आराधिता Pleased. काव्यबंध A play. तन्मयी Absorbed. वचनं—सीत् (उर्वशी ) had 2. slip of the t()1gue through carelessiness. लक्ष्मी भूमिका The part of Laux17i . लोकपाला: "The guardians (of the (uarters. बद्धभाव (One who has fixed ()me's l()ve. ततस्ततः ]'r(0ceed. अनुगृहीत Fa voured. प्रेक्षणावसानं The close (of the performance. त्वयि दृष्टसंतान: ( He) having seem tum (Offspring born of you. १८. संकीर्णश्लोकाः ।

  • संयोजयति विचैव नीचगापि नरं सरित् ।

समुद्रमिव दुर्धर्ष नृपं भाग्यमतः परम् ॥ १ ॥ अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ २ ॥ अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् । सर्वस्य छोचते. शात्रं यस्य नास्त्यन्ध एव सः ॥ ३ ॥