पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/86

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ मृत्युना As if caught by the hair by the (Gool of Death. परोक्षार्थ: An object concealed from the sight. चिंताविषन्न: Which destr()ys poison in the for17 (of anxiety. पुरुषसिंह: An excellent person. '. कापुरुषा: "The weak-minded pers01s. सुमन:सङ्गात् [Being in contact with flowers. सुप्रतिष्ठितम् We]] consecrated. आत्मवत्सर्वभूतेषु Upon all creatures as 1his own self. लुलुभे । IDesired for. समापन्नविपत्तिकाले When some calamity is approaching. सदसि 11 an assembly. व्यसनं श्रुतैौ An attachment to study. प्रकृतिसिद्धम् Natural merits. १९. कलहायमानौ चन्दनकवीरकौ । चेटः---यातम्, गावौ, यातम् । वीरकः –( अवलोक्य) अरे प्रवहणवाहक, मा तावदेतत् प्रवहणं वाहय; कस्यैतत् प्रवहणं? को वा इहारूढः ? कुत्र वा ब्रजति ? चेटः–एतत् खलु प्रवहणम् आर्यचारुदत्तस्य । इहार्या वसन्तसेना आरूढा । पुष्पकरण्डकोद्यानं च नीयते । चन्दनकः---तद्वच्छतु । वीरकः—अनवलोकित एव ! चन्द०–अथ किम् । वीरकः–कस्य प्रत्ययेन ? चन्द०- आर्यचारुदत्तस्य ।