पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/89

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(2) Write in Sanskrit a dialogue between two pupils, one throwing the books of another on the road and the other going away to report this t0 his teacher. उषा । प्रवहणं A covered Carriage. प्रत्ययः (Confidence. तिलुकं An ormament. अभयं Safety. दाक्षिणात्य A 17ative ()f the 1)eccam. अव्यक्त Indistinct. कर्तरी Scissors. चर्मकार: A shoe-malker. शुनकः A dog


२०, उषा । बाणासुरस्य तनया बभूवोषेति विश्रुता। तस्याश्धाराधिता गौरी पतिप्राप्त्यै वरं ददौ । स्वमे प्राप्स्यसि यत्सङ्गं स ते भर्ता भवेदिति ॥ १ ॥ ततो देवकुमाराभं कंचित्स्वमे ददर्श सा । गन्धर्वविधिना तेन परिणीता तथैव च ।। २ ।।