पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/9

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. अम्रवृक्षः ।

पश्यत बालका एतमाम्रवृक्षम् । अस्मिन्वृक्षे बहूनि पर्णानि फलानि च सन्ति । एतेषां वर्णो हरितोऽस्ति एतान्याम्रफलानि पकानि न /*४ सन्ति । तेषां रसोऽम्लः ।। पञ्चानामाम्रफलानां रसोऽतेि आम्रफलानि

  • / वालकेभ्योऽतीव रोचन्ते । अपि

च, सहकारः श्रान्तेभ्यः पथिके भ्यश्छायां यच्छति । ९ -- ----------------- 8 -ु रसाल: पादपो मङ्गल इति जन्ना मन्यन्त । (1) (a) Find out adjectives in this lessorm. () Fow are adjectives used in Sanskrit ? (c) (Give Sanskrit words for : - white, black, yellow, 1brown. (2) State the case of बालकेभ्यः and पथिकेभ्यः; why are these words put in that case ?