पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/93

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वसनानि शतशः प्रादुर्भवन्ति । तदद्रुततमं वीक्ष्य सर्वे महीभृतो द्रौपदीं प्राशंसन् धृतराष्ट्रजं चानिन्दन् । द्रौपदीवस्त्रहरणम् ।

EXERCISES (1) (a) Explain उपपद समास उपपद स. is a variety of तत्पु. स. When a word, derived from a r00t, stands as the principal Imember of तत्पु. स. the compound is उपपद स. विश्वभावनः = विश्ध भावयतीति । (b) Name and dissolve the following com pounds : दुःखार्ता: अन्नाय ; महीभृतः ; धृतराष्ट्रज : (2) Explain the forms : समुत्थाय, वेश्म, एहि, अभिहितम्, अवकीर्य, मन्न, प्रपन्नाम्, वीक्ष्य. (3) (9. अतिसंक्षेपेण वण्र्यतां द्रौपदीचस्रहरणवृत्तान्तः । वेश्मन् A 10use. विवर्ण Pale. आमृज्य Having wiped off. वृद्धः राजा The old king, i. ८. king धृत

  • पौं राष्ट्र प्रसभं Foreibly. अम्बरं A gament. प्रकीर्णकेशी A

worma11 with the hair dishevelled. पतितार्धवस्रा With half the garnment slipped down. अवकीर्य 10 0ff. िवश्वभावन A creator of the universe. प्रपन्न Surrendlered oneSelf to . नानारागविरागाणि Of different colours.