पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/95

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऐन्द्रजालिकः । ८७

(3) (a.) Explain बहुव्रीहि समास बहुव्रीहि समास (consists of two ) members. The whole compound is an adjective qualifying a third word which is n()t expressed in the Compound. ८. g निष्पङ्कम् (सलिलम्)=निर्गतं पङ्क यस्मात् तत् ।

(b) Name and dissolve the following com1 pou11ds :- विवर्णम् : एकाम्बरा; विवस्रा; प्रकीर्णकेशी; विगतकमा : अप्रतिमा ; शातकुम्भं (Gold. वर्चस् Lustre. प्राकारः A raumpart. तोरणः—णं An outer gate. मयेनोक्तः (Ordered by Maya. नलिनी A lotus-pond. विपाप्मा (वि+पाप्मन्) One that destroys sims (or diseases). विगतकृमा (One that removes fatigues. अप्रतिम Incomparable. स्फटिकसोपार्न Stairs made of crystals. निष्पङ्कसलिला (A pond) with its waters woid of mud. जलजं पद्म A 10tus bor1 11 water a11d1 स्थलजं पदां A lotus produced on land. निष्ठित (Completed. २३. ऐन्द्रजालिकः । (ततः प्रविशत्यैन्द्रजालिको हस्ते पिच्छिकां गृहीत्वा) ऐन्द्रजालिकः---(पिच्छिकां भ्रमयन्) जयतु जयतु देवः । देव । किं धरण्यां मृगाङ्क आकाशे महीधरो जले ज्वलनः । मध्याहे प्रदोषो दर्यतां देह्याज्ञप्तिम् ॥ १ ॥