पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/97

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजा-यथाऽऽह देवी । (ऐन्द्रजालिकं प्रति) भद्र, विश्रम्यतामिदानीम् । ऐन्द्रजा०-यद्देव आज्ञापयति । (पुनः पिच्छिकां भ्रमयति ।) ( िनष्क्रामन् ।) एकः पुनर्मम खेलोऽवश्यं देवेन प्रेक्षितव्यः । राजा-भद्र, द्रक्ष्यामः । राज्ञी-काश्चनमाले, गच्छ त्वं देह्यस्य पारितोषिकम् । काश्चन०--यद्देव्याज्ञापयति । (ऐन्द्रजालिकेन सह निष्क्रान्ता ) (1) Explain the following forms : भ्रमयन्, प्रस्तूयताम्, व्योम्नि, प्रेक्षितव्यः (2) Explain : किं जल्पितेन; दास्याः पुत्रः; मृगाङ्कः ऐन्द्रजलेिकः A magiciar1. पिच्छिका A bunch of peacock's feathers. मृगाङ्कः The m011. महीधरः A mountain; ईड् (ईहते ) To desire. मन्त्रप्रभावः The power of incarntations. अवहित Attentive. पक्षपातः Partiality. गार्जतम् Talked boastingly. प्रस्तूयताम् Begin. रजनिकरः The moon. कला A digit. शेखरः A crest. दोस् An arm. अन्तकः A destroyer. ऐरावतस्थ Seated on the elephant ऐरावत. त्रिदशपति: Indra. व्योमन् ?The Sky. नूपुरा: Anklets. दास्या: पुत्र: A slave's