पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आदर्शपुस्तकोल्लेखपत्रिका। . अथास्य प्रयोगचन्द्रिकाच्याख्यासहितस्य सत्याषाढविरचितहिरण्यकशि- श्रौतसूत्रस्य पुस्तकानि यैः परहितकपरतया संस्करणाथै पदत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रकाश्यन्ते- (क.) इति संज्ञितम्-केवलं व्याख्यानं दण्डवत्युपाख्यभट्टरघुनाथदीक्षि- तानाम् । आन्ध्राक्षरलिखित पत्राणि १६१० संपूर्णम् । (ख.) इति संज्ञितम्-दण्डवत इत्युपाय शिवदीक्षित इत्येतेषाम् । संपूर्णम् । (ग.) संज्ञितम्-० शा० सं० शंकरदीक्षित तापसकर इत्येतेषाम् । प्रश्नाः ११-१४ पत्राणि ३२७ (घ.) इति संक्षितम्-वे. शा० सं० गुरुनाथदीक्षित मुळगुन्दकर इत्येतेषाम् । प्रश्नौ ११-१२ पत्राणि ११७ (ङ.) इति संज्ञितम्-मूलमात्रम् । पाचवड ( सातारा ) ग्रामनिवासिनो श्रोतः चूडामणिपदविभूषितानां स्वाध्यायसंपादकानां वे० शा० सं० धुण्डिराज दीक्षित सोमयाजी बापट इत्येतेषां संपूर्णम् । (च.) इति संज्ञितम्- मूलमात्रम् । संपूर्णम् । पुण्यपत्तननिवासिनी वे०. शा. सं० ' अण्णभट्ट अभ्यंकर ' इत्येतेषाम् । (छ.) इति संज्ञितम्-मूलमात्रम् । प्रश्नाः-(११।१२।१५।२४।२५) समासे किंचित्रुटितम् (गौर्मेण्ट मैसूर-औरियण्टल लैबरी) संस्कृतग्रन्थसंग्रहालयस्य नागराक्षरं देवनागराल्लिखितम्। (ज.) इति संज्ञितम्-मूलमात्रम् । पश्नौ ( २१।२२) लेले इत्युपाह्वधर्ममा- तण्डेत्युपाधिविभूषितानां के ब्रह्मश्री काशीनाथ शास्त्री सोमयाजी वाई इत्येतेषाम्। - Meh CEL