पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यायामुदाहृतग्रन्थानां ग्रन्थपणेतृणां च अकरादिमातृकाक्रमेण निर्देशः । अष्टाध्यायी-पाणिनिमुनिविरचिता । अग्निपुराणम्-महर्षि वेदव्यासप्रणीतम् । अथर्ववेदःअत्रिस्मृतिः-- आङ्गरःस्मृतिःअमरकोषःअनन्तदेवकृता श्रौतपद्धतिः-- अण्डिलाचार्यकृता (आपस्तम्बश्रौतप्रयोग) दीपिका । आपस्तम्बस्मृतिःआपस्तम्बसूत्रम्आश्वलायनस्मृतिःआश्वलायनसूत्रम्उद्गातृपद्धतिः- रामकृष्णत्रिपाठीकृता । ऋग्वेदसंहिता-सायणभाष्योपेता। एकाग्निकाण्डः-हरदत्तकृतभाष्योपेतः । ऐतरेयब्राह्मणम्-सायणभाष्योपेतम् | ऐतरेयारण्यकम् – सायणभाष्योपेतम् । औशनःस्मृतिःकपर्दिकारिकाकपर्दिस्वामिविरचितं (आपस्तम्ब)श्रौतसूत्र भाष्यम् । कर्मान्तसूत्रम्कर्मप्रदीपः--कात्यायनविरचितः । कश्यपपसंहिताकर्कभाष्योपेतं-कात्यायनश्रौतसूत्रम् । कृष्णयजुर्वेदसंहिता-भट्टभास्करभाष्योपेता। कृष्णयजुर्वेदब्राह्मणम् -1, कृष्णयजुर्वेदारण्यकम्--,, कृष्णयजुर्वेदमन्त्रबाह्मणम् । | काशीखण्डः (स्कान्द)रामेश्वरयोगिव्याख्या समेतः । काण्वसंहिता-सायणभाष्योपेता। कात्यायनसूत्रम्कात्यायनस्मृतिःकौषीतिकीसूत्रम्| खादिरगृह्यसूत्रम् --रुद्रस्कन्दभाष्योपेतम् । | गृह्यसूत्रम्(सत्याषाढविरचितम्) , मातृदत्तभाष्योपेतम् । , गोपीनाथकृतवृत्तियुतम् । | , महादेवशास्त्रिसंकलिता प्रयोग , चन्द्रिका । | गृह्यसूत्रम् -(आश्वलायनीयम् )गार्यनारा यणवृत्ति गृह्यसूत्रम् आपस्तम्बविरचितम्,, कपर्दिस्वामिभाष्योपेतम् । , हरदत्तकृतवृत्तिसहितम् । , अण्डिलाचार्यप्रयोगवृत्तिसमेतम् । , सुदर्शनाचार्यभाष्योपेतम् । " महादेवयज्वकृतवृत्तियुतम् । । गृह्यसंग्रहः-(छन्दोगः) गृह्यपरिशिष्टम् (आश्वलायनयिम्)