पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. १२० सत्याषादविरचितं श्रौतसूत्र-... [१प्रथमप्रमे- शूपीद्धस्तेन त्रिरित्यादि स्पष्टम् । अग्नेरिति न देवतावाची किं तु प्रकृताग्निवाची वाऽऽहवनीयवाची, वा ब्राह्मणे ' अग्नेर्वा एषा तनूर्यदोषधयः' इत्यग्निपोषकत्वेन संस्तवाहेववीतये त्वा गृह्णामीति शेषस्यैव देवताभिरेवैनत्समर्धयतीति. देवतार्थत्वप्रति- पादकत्वात् । तेन नाग्नीषोमयोस्तनूरिति मन्त्रान्तर करप्यम् । अत एव यथादेवत- मिति नोकम् ।

अद्रिरसि वानस्पत्य इति ।। १६ ।। मुसलमादत्ते ।

मुशमि शमिष्वेति मन्त्रान्तः । शाखान्तरीय मत्रान्तरमाह-

ऊर्ध्वसूरसि वानस्पत इति वाऽवरक्षो दिवः सपत्नं बध्यासमिति त्रिरवहन्त्यपहता यातुधाना अपहतोऽघशꣳस इति वा ।

सकृन्मन्त्रोऽवधातस्त्रिः । ननु . यथार्थमवघातो विधीयते तत्रित्वमयुक्तमतो मन्त्रस्य त्रिरुच्चारणविधिरिति चेत् । सत्यम् । तथाऽपि हविकृदेहीति प्रेषकालादर्शनार्थ त्रिवहत्य पश्चादवचन्हविष्कृतमाह्वयतीति संबन्धार्थ, तेन सकदवहत्यानन्तरं हवि. प्रकृदाहानं मा भूदिति ।

हविष्कृदेहीति त्रिरवघ्नन्हविष्कृतमाह्वयति ।

त्रिभ्योऽवधातेभ्य उपरिष्टादवघ्नंत्रिरावयतीति निष्फलीकर्तारं हविष्कृतं विराह- यतीति संबन्धः । हविष्कृतमित्येकवचनं हविःसंस्कारित्वोपाध्यमिताय, ते तु नाना । तथा च ब्राह्मणम् ' य. एव देवाना हविष्कृतः । तान्ह्वयति ! इति । बौधायनस्त्वे.. तव्याचष्टे हविष्कृदेहीति पर्जन्य एवैष. उक्तो भवत्यथाप्युदाहरन्ति हविःसंस्कारिण- मैवैतदाहेति । देवहविष्कारित्वेन पर्जन्यप्राप्तावपि तदाह्वानमदृष्टार्थ स्यात्सति दृष्टस्य संभवे तदन्याय्यमिति । अथाप्युदाहरन्ति, याज्ञिका एवं वदान्त यः प्रकृते हविःसं. स्कारी तं प्रत्येवै( वे ) हीति प्रैषवचनम् । कुतः, एतद्वचनं पर्जन्योपमया संस्कार- मेवाऽऽहेत्यर्थमुक्तवान् । तथा च प्रकृते. त्रिष्फली कर्तवा इति प्रेषोत्तरकालमवहनने पत्नी फलीकरणे चान्यो वा दासी पुनराग्नीध्रश्चावहनने कर्तारस्तानेकवचनेनाऽऽह्वयति । अवघ्नन्नवधातं कुर्वन् ।

अनवघ्नन्वा ।

अवघातात्पूर्वमेवाऽऽहूय पश्चादवरक्षइत्यन्यतरेणावघातस्त्रिरिति नास्ति कर्मान्तरामावा- तण्डुलप्रादुर्भावपर्यन्तम् । तदुक्तं भरद्वाजेन ' मुसलमादाय हविष्कृतमाह्वयति हविष्कृ- ? १ घ. द. व॑सुर' । ३ क. ख, ग, च, हत्याप ।