पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। सत्यापाढविरचितं श्रौतसूत्र- [प्रथमप्रमे- ऐन्द्रामस्योपधानमाह-

द्वादशकपालस्य यथैकादशकपालस्यैवम् ।

द्वादशमपि कपालं पितः स्मेलनेनैव ।

भृगूणामङ्गिरसां तपसा तप्यध्वमिति वेदेन कपालेष्वङ्गारानध्यूहति ।

सर्वमनपाची मन्त्रसमाप्त्यर्थस्तेम यानि धर्म इति मन्त्रः पृथगेवोत्कृष्यते पाठात् । कपालविमोचने पिनियोक्ष्यमाणस्वात् । अन्यथाऽनेन सह पूर्व एक एव मन्त्रः स्यात् । बहुवचनं तप्यध्वमिति व्यक्त दर्शयितुं, तेन सर्वाण्यपि कपालान्यनेकयोगयुक्तानि सक- देव मन्त्रेण संस्कृर्यादित्युक्तम् । अझारग्रहण समर्थेन केनचित्पात्रेण गृहीत्वा तान्वे. देन कपालेषु यथाऽधितिधन्ति तथोहति प्रसारयतीति यावत् । अविदहन्वेदम् । तेनेतः पर योगप्रयुक्ता प्रतियोग मन्त्रावृत्तिः कार्येतः पूर्व तु नाऽऽवृत्तिः कपालत्योपाधिना द्रव्यपृथक्त्वाभावादिति । आचार्येणापि तथैवाभिप्रेत्य कपालेष्वध्यूहत्तीत्यन्तै कपालशब्द- प्रयोगेण व्यवहृतं दक्षिणमाकपालयोगादपोशोत्तरस्मादपोहंतीति योगशब्दयुक्तं व्यवहृतमतः परं दृश्यतेऽनेन तेषामितरेतरसंयोगविशिष्टानामेव देशवेन प्रधादव्यत्वा- व्यपृथक्त्वेऽम्यावर्तत इति न्यायाप्रतियोग मन्त्रावृत्तिरिति मूत्रकारमतं तदपि ब्राझ. णानुसारेण । त्रीण्यो कपालान्युपदधातीत्यादिनोपक्रम्याष्टाकपालपर्यन्तमुक्त्वा पुनरष्टौ नव दशैकादश द्वादशेति संख्ययैव विंशतिः पूरिता । तत्रावान्तरभेदाप्रतीतेरुपसंहारेऽपि देवतानामेनानि तपसा तपतीति बहुवचननैनानीत्यनेन चावान्तरभेदाभावो(व) दर्श- यितुं वदिष्यत्यनन्तरमेवमनुपूर्व कर्माणि करोतीति । ननु कुत इयं व्यवस्थेति चेत् । उच्यते-यावरपुरोडाशयो व्यं संसृष्टं तावत्पूरीडाशययोईन्यपृथक्त्वाभावात्तदहाभूते. ध्वपि कपालेषु योगयुक्त कार्य नो विभागेन नास्ति पिण्डविभागे प्रतिपिण्डैस्यैवा झवा- तत्प्रयुक्ता मन्त्रावृत्तिरित्याचार्याभिप्रायः । अत्र प्रातहिः । उपहितेषु कपालेषु प्रात. दोहमित्युक्तत्वायाख्यातस्तत्रैव ।

पात्रीं निष्टप्योपवातायाम् ।

निष्टपन बिलभागे प्रसिद्ध्या श्रपणानावेव निष्ट पनेनोपवातायामुपतप्तायाम् । सम्यक्तता कृत्येति व्याचक्षते तचिन्त्यम् । उपवातशब्दस्य शीतलीकरणे रूढत्वात् । भत्र प्रायोगिकाः पार्टी गार्हपत्येऽधिश्रित्य तस्यां समोप्य मर्नयन्ति । तदन्याश्यं विधा. नाभावांदनेने पाकस्य । अन्तर्वेधपरेण वा गाई पत्यमवस्थितायामिति कात्यायनोक्त- वास्माकं व्यवस्थया भपणानेस्तथा संभवात् । १ ख, छ, ट, नौ । २ ख, भयोगस्यै।