पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापादविरचितं श्रौतसूत्र-. [प्रथमप्रश्ने-

1.7 अध सप्तमः पटलः।

वेदप्रान्तैः स्रुवꣳ स्रुचश्च सह संमार्ष्टि ।

वेदस्य परिवासिता अग्रभागाः प्रान्तास्तैबौधायनोक्तपक्षानङ्गीकार उक्तस्तत्रैकै. कपदार्थस्य संमार्गप्रोक्षणनिष्टपनादिना काण्डानुपमय उक्तः । वयं तु पदार्थानुसमर्थ दर्शयितुं सहेत्याह । प्राशिवसहभावोऽपि प्रत्यक्तः । न ह्येषां सह संमार्गः संभ. 'वति प्रातिस्विकनियतधर्मत्वात् । वक्ष्यमाणस्य प्रतिज्ञेय, समार्गस्य प्रकरणे यावदुक्तं तावत्तदङ्गमिति ज्ञापनेन यत्र संमार्गस्तत्रैते धर्मा इति नियम उक्तः ।

प्रतिविभज्याप्रतिविभज्य वा ।

वेदप्रान्तानिति द्वितीयान्तरवेन परिणतमनुवर्तनीयम् । यावन्ति पात्राणि संमार्जनी. यानि तावतो विभागाकृत्वा तेनैकैकेन समार्ग एकैकस्य सहाग्नौ प्रहरणमन्ते सर्वेषां पशुबन्धेऽयमेव पक्षः प्रहरणं स्वनेकश इति विशेषः । अविभज्य वेति समुदितैः संमार्ग इत्यर्थः।

उत्तानास्तिरश्चीर्वाऽपि वा द्वे उत्ताने उपभृतं तिरश्चीम् ।

सुचामेवायं धर्मः समार्गसमय उत्तानास्तिस्त्रः पार्थविला वा जुधुवे उत्ताने । अपि वेति समुदायो वार्थे।

अनिशिताः स्थ सपत्नक्षयणीरित्यभिमन्त्र्य ।

नुवादिचतुष्टयं, खुचां भूयस्त्वात्स्त्रीलिङ्गेन मनिर्देशः । सकृन्मन्त्रः ।

घृताचीरेताग्निर्वो ह्वयति देवयज्याया इत्यादाय ।

चतुष्टयं तन्त्रेण संभवाद्धस्तद्वयेन । बौधायनवैखानसोक्ता दक्षिणेन वं जुहूपमतो सव्येन धुवामिति व्यवस्था न विरुध्यते ।

प्रत्युष्टमित्याहवनीये गार्हपत्ये वा निष्टपति ।

निष्टपामीत्यन्तः । तत्रेण न्यधीयुजास्तपति, सकर्मकस्य रूपं किंचितप्ताः करो. तीत्यर्थः ।

गोष्ठं मा निर्मृक्षमिति स्रुवमग्रैरन्तरतोऽभ्या कारꣳ सर्वतो बिलमभि संमार्ष्टि मूलैर्दण्डम् ।

संमामीति मत्रान्तः । युवं संमाष्टीत्यन्धयः । अत्रैरन्तरतः परिवासनदर्याणां प्रेधाऽवयवा अग्रमध्यमूलानि । नुवे तु मध्यवन विनियोगः । अन्तरतः सप्तम्यर्थे तसिल । बिलावकाश उत्कीर्गेऽः । कथमभ्याकारम् । भाभीक्ष्ण्ये णमूल् । पुनःपुन- रित्यर्थः । पुनरौः, कुत्र, सर्वतो विलममि । सर्वतो बिलस्य बहिर्मागेषु विलमभिमुख "क, कच.द.ठ इ. भृति ति।